लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत / अलण्डिष्यत
अलण्डयिष्येताम् / अलण्डिष्येताम्
अलण्डयिष्यन्त / अलण्डिष्यन्त
मध्यम
अलण्डयिष्यथाः / अलण्डिष्यथाः
अलण्डयिष्येथाम् / अलण्डिष्येथाम्
अलण्डयिष्यध्वम् / अलण्डिष्यध्वम्
उत्तम
अलण्डयिष्ये / अलण्डिष्ये
अलण्डयिष्यावहि / अलण्डिष्यावहि
अलण्डयिष्यामहि / अलण्डिष्यामहि