लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासि / लण्डितासि
लण्डयितास्थः / लण्डितास्थः
लण्डयितास्थ / लण्डितास्थ
उत्तम
लण्डयितास्मि / लण्डितास्मि
लण्डयितास्वः / लण्डितास्वः
लण्डयितास्मः / लण्डितास्मः