लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासे / लण्डितासे
लण्डयितासाथे / लण्डितासाथे
लण्डयिताध्वे / लण्डिताध्वे
उत्तम
लण्डयिताहे / लण्डिताहे
लण्डयितास्वहे / लण्डितास्वहे
लण्डयितास्महे / लण्डितास्महे