लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अललण्डत् / अललण्डद् / अलण्डीत् / अलण्डीद्
अललण्डताम् / अलण्डिष्टाम्
अललण्डन् / अलण्डिषुः
मध्यम
अललण्डः / अलण्डीः
अललण्डतम् / अलण्डिष्टम्
अललण्डत / अलण्डिष्ट
उत्तम
अललण्डम् / अलण्डिषम्
अललण्डाव / अलण्डिष्व
अललण्डाम / अलण्डिष्म