लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अललण्डत / अलण्डिष्ट
अललण्डेताम् / अलण्डिषाताम्
अललण्डन्त / अलण्डिषत
मध्यम
अललण्डथाः / अलण्डिष्ठाः
अललण्डेथाम् / अलण्डिषाथाम्
अललण्डध्वम् / अलण्डिढ्वम्
उत्तम
अललण्डे / अलण्डिषि
अललण्डावहि / अलण्डिष्वहि
अललण्डामहि / अलण्डिष्महि