लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चक्रतुः / लण्डयांचक्रतुः / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डतुः
लण्डयाञ्चक्रुः / लण्डयांचक्रुः / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डुः
मध्यम
लण्डयाञ्चकर्थ / लण्डयांचकर्थ / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिथ
लण्डयाञ्चक्रथुः / लण्डयांचक्रथुः / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डथुः
लण्डयाञ्चक्र / लण्डयांचक्र / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
उत्तम
लण्डयाञ्चकर / लण्डयांचकर / लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चकृव / लण्डयांचकृव / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिव
लण्डयाञ्चकृम / लण्डयांचकृम / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिम