लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलण्डयत / अलण्डत
अलण्डयेताम् / अलण्डेताम्
अलण्डयन्त / अलण्डन्त
मध्यम
अलण्डयथाः / अलण्डथाः
अलण्डयेथाम् / अलण्डेथाम्
अलण्डयध्वम् / अलण्डध्वम्
उत्तम
अलण्डये / अलण्डे
अलण्डयावहि / अलण्डावहि
अलण्डयामहि / अलण्डामहि