लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयिषीष्ट / लण्डिषीष्ट
लण्डयिषीयास्ताम् / लण्डिषीयास्ताम्
लण्डयिषीरन् / लण्डिषीरन्
मध्यम
लण्डयिषीष्ठाः / लण्डिषीष्ठाः
लण्डयिषीयास्थाम् / लण्डिषीयास्थाम्
लण्डयिषीढ्वम् / लण्डयिषीध्वम् / लण्डिषीध्वम्
उत्तम
लण्डयिषीय / लण्डिषीय
लण्डयिषीवहि / लण्डिषीवहि
लण्डयिषीमहि / लण्डिषीमहि