लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्ज्यताम्
लञ्ज्येताम्
लञ्ज्यन्ताम्
मध्यम
लञ्ज्यस्व
लञ्ज्येथाम्
लञ्ज्यध्वम्
उत्तम
लञ्ज्यै
लञ्ज्यावहै
लञ्ज्यामहै