लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जिष्यते / लञ्जयिष्यते
लञ्जिष्येते / लञ्जयिष्येते
लञ्जिष्यन्ते / लञ्जयिष्यन्ते
मध्यम
लञ्जिष्यसे / लञ्जयिष्यसे
लञ्जिष्येथे / लञ्जयिष्येथे
लञ्जिष्यध्वे / लञ्जयिष्यध्वे
उत्तम
लञ्जिष्ये / लञ्जयिष्ये
लञ्जिष्यावहे / लञ्जयिष्यावहे
लञ्जिष्यामहे / लञ्जयिष्यामहे