लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलञ्जि
अलञ्जिषाताम् / अलञ्जयिषाताम्
अलञ्जिषत / अलञ्जयिषत
मध्यम
अलञ्जिष्ठाः / अलञ्जयिष्ठाः
अलञ्जिषाथाम् / अलञ्जयिषाथाम्
अलञ्जिढ्वम् / अलञ्जयिढ्वम् / अलञ्जयिध्वम्
उत्तम
अलञ्जिषि / अलञ्जयिषि
अलञ्जिष्वहि / अलञ्जयिष्वहि
अलञ्जिष्महि / अलञ्जयिष्महि