लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवाते / लञ्जयांबभूवाते / लञ्जयामासाते / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूविरे / लञ्जयांबभूविरे / लञ्जयामासिरे / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविषे / लञ्जयांबभूविषे / लञ्जयामासिषे / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवाथे / लञ्जयांबभूवाथे / लञ्जयामासाथे / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूविध्वे / लञ्जयांबभूविध्वे / लञ्जयाम्बभूविढ्वे / लञ्जयांबभूविढ्वे / लञ्जयामासिध्वे / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविवहे / लञ्जयांबभूविवहे / लञ्जयामासिवहे / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविमहे / लञ्जयांबभूविमहे / लञ्जयामासिमहे / ललञ्जिमहे