लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जिषीष्ट / लञ्जयिषीष्ट
लञ्जिषीयास्ताम् / लञ्जयिषीयास्ताम्
लञ्जिषीरन् / लञ्जयिषीरन्
मध्यम
लञ्जिषीष्ठाः / लञ्जयिषीष्ठाः
लञ्जिषीयास्थाम् / लञ्जयिषीयास्थाम्
लञ्जिषीध्वम् / लञ्जयिषीढ्वम् / लञ्जयिषीध्वम्
उत्तम
लञ्जिषीय / लञ्जयिषीय
लञ्जिषीवहि / लञ्जयिषीवहि
लञ्जिषीमहि / लञ्जयिषीमहि