लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयति / लञ्जति
लञ्जयतः / लञ्जतः
लञ्जयन्ति / लञ्जन्ति
मध्यम
लञ्जयसि / लञ्जसि
लञ्जयथः / लञ्जथः
लञ्जयथ / लञ्जथ
उत्तम
लञ्जयामि / लञ्जामि
लञ्जयावः / लञ्जावः
लञ्जयामः / लञ्जामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चक्रतुः / लञ्जयांचक्रतुः / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जतुः
लञ्जयाञ्चक्रुः / लञ्जयांचक्रुः / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जुः
मध्यम
लञ्जयाञ्चकर्थ / लञ्जयांचकर्थ / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिथ
लञ्जयाञ्चक्रथुः / लञ्जयांचक्रथुः / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जथुः
लञ्जयाञ्चक्र / लञ्जयांचक्र / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
उत्तम
लञ्जयाञ्चकर / लञ्जयांचकर / लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चकृव / लञ्जयांचकृव / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिव
लञ्जयाञ्चकृम / लञ्जयांचकृम / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयिता / लञ्जिता
लञ्जयितारौ / लञ्जितारौ
लञ्जयितारः / लञ्जितारः
मध्यम
लञ्जयितासि / लञ्जितासि
लञ्जयितास्थः / लञ्जितास्थः
लञ्जयितास्थ / लञ्जितास्थ
उत्तम
लञ्जयितास्मि / लञ्जितास्मि
लञ्जयितास्वः / लञ्जितास्वः
लञ्जयितास्मः / लञ्जितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयिष्यति / लञ्जिष्यति
लञ्जयिष्यतः / लञ्जिष्यतः
लञ्जयिष्यन्ति / लञ्जिष्यन्ति
मध्यम
लञ्जयिष्यसि / लञ्जिष्यसि
लञ्जयिष्यथः / लञ्जिष्यथः
लञ्जयिष्यथ / लञ्जिष्यथ
उत्तम
लञ्जयिष्यामि / लञ्जिष्यामि
लञ्जयिष्यावः / लञ्जिष्यावः
लञ्जयिष्यामः / लञ्जिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयतात् / लञ्जयताद् / लञ्जयतु / लञ्जतात् / लञ्जताद् / लञ्जतु
लञ्जयताम् / लञ्जताम्
लञ्जयन्तु / लञ्जन्तु
मध्यम
लञ्जयतात् / लञ्जयताद् / लञ्जय / लञ्जतात् / लञ्जताद् / लञ्ज
लञ्जयतम् / लञ्जतम्
लञ्जयत / लञ्जत
उत्तम
लञ्जयानि / लञ्जानि
लञ्जयाव / लञ्जाव
लञ्जयाम / लञ्जाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जयत् / अलञ्जयद् / अलञ्जत् / अलञ्जद्
अलञ्जयताम् / अलञ्जताम्
अलञ्जयन् / अलञ्जन्
मध्यम
अलञ्जयः / अलञ्जः
अलञ्जयतम् / अलञ्जतम्
अलञ्जयत / अलञ्जत
उत्तम
अलञ्जयम् / अलञ्जम्
अलञ्जयाव / अलञ्जाव
अलञ्जयाम / अलञ्जाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयेत् / लञ्जयेद् / लञ्जेत् / लञ्जेद्
लञ्जयेताम् / लञ्जेताम्
लञ्जयेयुः / लञ्जेयुः
मध्यम
लञ्जयेः / लञ्जेः
लञ्जयेतम् / लञ्जेतम्
लञ्जयेत / लञ्जेत
उत्तम
लञ्जयेयम् / लञ्जेयम्
लञ्जयेव / लञ्जेव
लञ्जयेम / लञ्जेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्ज्यात् / लञ्ज्याद्
लञ्ज्यास्ताम्
लञ्ज्यासुः
मध्यम
लञ्ज्याः
लञ्ज्यास्तम्
लञ्ज्यास्त
उत्तम
लञ्ज्यासम्
लञ्ज्यास्व
लञ्ज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललञ्जत् / अललञ्जद् / अलञ्जीत् / अलञ्जीद्
अललञ्जताम् / अलञ्जिष्टाम्
अललञ्जन् / अलञ्जिषुः
मध्यम
अललञ्जः / अलञ्जीः
अललञ्जतम् / अलञ्जिष्टम्
अललञ्जत / अलञ्जिष्ट
उत्तम
अललञ्जम् / अलञ्जिषम्
अललञ्जाव / अलञ्जिष्व
अललञ्जाम / अलञ्जिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत् / अलञ्जयिष्यद् / अलञ्जिष्यत् / अलञ्जिष्यद्
अलञ्जयिष्यताम् / अलञ्जिष्यताम्
अलञ्जयिष्यन् / अलञ्जिष्यन्
मध्यम
अलञ्जयिष्यः / अलञ्जिष्यः
अलञ्जयिष्यतम् / अलञ्जिष्यतम्
अलञ्जयिष्यत / अलञ्जिष्यत
उत्तम
अलञ्जयिष्यम् / अलञ्जिष्यम्
अलञ्जयिष्याव / अलञ्जिष्याव
अलञ्जयिष्याम / अलञ्जिष्याम