लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयते / लञ्जते
लञ्जयेते / लञ्जेते
लञ्जयन्ते / लञ्जन्ते
मध्यम
लञ्जयसे / लञ्जसे
लञ्जयेथे / लञ्जेथे
लञ्जयध्वे / लञ्जध्वे
उत्तम
लञ्जये / लञ्जे
लञ्जयावहे / लञ्जावहे
लञ्जयामहे / लञ्जामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयिता / लञ्जिता
लञ्जयितारौ / लञ्जितारौ
लञ्जयितारः / लञ्जितारः
मध्यम
लञ्जयितासे / लञ्जितासे
लञ्जयितासाथे / लञ्जितासाथे
लञ्जयिताध्वे / लञ्जिताध्वे
उत्तम
लञ्जयिताहे / लञ्जिताहे
लञ्जयितास्वहे / लञ्जितास्वहे
लञ्जयितास्महे / लञ्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयिष्यते / लञ्जिष्यते
लञ्जयिष्येते / लञ्जिष्येते
लञ्जयिष्यन्ते / लञ्जिष्यन्ते
मध्यम
लञ्जयिष्यसे / लञ्जिष्यसे
लञ्जयिष्येथे / लञ्जिष्येथे
लञ्जयिष्यध्वे / लञ्जिष्यध्वे
उत्तम
लञ्जयिष्ये / लञ्जिष्ये
लञ्जयिष्यावहे / लञ्जिष्यावहे
लञ्जयिष्यामहे / लञ्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयताम् / लञ्जताम्
लञ्जयेताम् / लञ्जेताम्
लञ्जयन्ताम् / लञ्जन्ताम्
मध्यम
लञ्जयस्व / लञ्जस्व
लञ्जयेथाम् / लञ्जेथाम्
लञ्जयध्वम् / लञ्जध्वम्
उत्तम
लञ्जयै / लञ्जै
लञ्जयावहै / लञ्जावहै
लञ्जयामहै / लञ्जामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जयत / अलञ्जत
अलञ्जयेताम् / अलञ्जेताम्
अलञ्जयन्त / अलञ्जन्त
मध्यम
अलञ्जयथाः / अलञ्जथाः
अलञ्जयेथाम् / अलञ्जेथाम्
अलञ्जयध्वम् / अलञ्जध्वम्
उत्तम
अलञ्जये / अलञ्जे
अलञ्जयावहि / अलञ्जावहि
अलञ्जयामहि / अलञ्जामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयेत / लञ्जेत
लञ्जयेयाताम् / लञ्जेयाताम्
लञ्जयेरन् / लञ्जेरन्
मध्यम
लञ्जयेथाः / लञ्जेथाः
लञ्जयेयाथाम् / लञ्जेयाथाम्
लञ्जयेध्वम् / लञ्जेध्वम्
उत्तम
लञ्जयेय / लञ्जेय
लञ्जयेवहि / लञ्जेवहि
लञ्जयेमहि / लञ्जेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयिषीष्ट / लञ्जिषीष्ट
लञ्जयिषीयास्ताम् / लञ्जिषीयास्ताम्
लञ्जयिषीरन् / लञ्जिषीरन्
मध्यम
लञ्जयिषीष्ठाः / लञ्जिषीष्ठाः
लञ्जयिषीयास्थाम् / लञ्जिषीयास्थाम्
लञ्जयिषीढ्वम् / लञ्जयिषीध्वम् / लञ्जिषीध्वम्
उत्तम
लञ्जयिषीय / लञ्जिषीय
लञ्जयिषीवहि / लञ्जिषीवहि
लञ्जयिषीमहि / लञ्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललञ्जत / अलञ्जिष्ट
अललञ्जेताम् / अलञ्जिषाताम्
अललञ्जन्त / अलञ्जिषत
मध्यम
अललञ्जथाः / अलञ्जिष्ठाः
अललञ्जेथाम् / अलञ्जिषाथाम्
अललञ्जध्वम् / अलञ्जिढ्वम्
उत्तम
अललञ्जे / अलञ्जिषि
अललञ्जावहि / अलञ्जिष्वहि
अललञ्जामहि / अलञ्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत / अलञ्जिष्यत
अलञ्जयिष्येताम् / अलञ्जिष्येताम्
अलञ्जयिष्यन्त / अलञ्जिष्यन्त
मध्यम
अलञ्जयिष्यथाः / अलञ्जिष्यथाः
अलञ्जयिष्येथाम् / अलञ्जिष्येथाम्
अलञ्जयिष्यध्वम् / अलञ्जिष्यध्वम्
उत्तम
अलञ्जयिष्ये / अलञ्जिष्ये
अलञ्जयिष्यावहि / अलञ्जिष्यावहि
अलञ्जयिष्यामहि / अलञ्जिष्यामहि