लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयेत् / लञ्जयेद् / लञ्जेत् / लञ्जेद्
लञ्जयेताम् / लञ्जेताम्
लञ्जयेयुः / लञ्जेयुः
मध्यम
लञ्जयेः / लञ्जेः
लञ्जयेतम् / लञ्जेतम्
लञ्जयेत / लञ्जेत
उत्तम
लञ्जयेयम् / लञ्जेयम्
लञ्जयेव / लञ्जेव
लञ्जयेम / लञ्जेम