लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयेत / लञ्जेत
लञ्जयेयाताम् / लञ्जेयाताम्
लञ्जयेरन् / लञ्जेरन्
मध्यम
लञ्जयेथाः / लञ्जेथाः
लञ्जयेयाथाम् / लञ्जेयाथाम्
लञ्जयेध्वम् / लञ्जेध्वम्
उत्तम
लञ्जयेय / लञ्जेय
लञ्जयेवहि / लञ्जेवहि
लञ्जयेमहि / लञ्जेमहि