लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयतात् / लञ्जयताद् / लञ्जयतु / लञ्जतात् / लञ्जताद् / लञ्जतु
लञ्जयताम् / लञ्जताम्
लञ्जयन्तु / लञ्जन्तु
मध्यम
लञ्जयतात् / लञ्जयताद् / लञ्जय / लञ्जतात् / लञ्जताद् / लञ्ज
लञ्जयतम् / लञ्जतम्
लञ्जयत / लञ्जत
उत्तम
लञ्जयानि / लञ्जानि
लञ्जयाव / लञ्जाव
लञ्जयाम / लञ्जाम