लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयताम् / लञ्जताम्
लञ्जयेताम् / लञ्जेताम्
लञ्जयन्ताम् / लञ्जन्ताम्
मध्यम
लञ्जयस्व / लञ्जस्व
लञ्जयेथाम् / लञ्जेथाम्
लञ्जयध्वम् / लञ्जध्वम्
उत्तम
लञ्जयै / लञ्जै
लञ्जयावहै / लञ्जावहै
लञ्जयामहै / लञ्जामहै