लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयिष्यति / लञ्जिष्यति
लञ्जयिष्यतः / लञ्जिष्यतः
लञ्जयिष्यन्ति / लञ्जिष्यन्ति
मध्यम
लञ्जयिष्यसि / लञ्जिष्यसि
लञ्जयिष्यथः / लञ्जिष्यथः
लञ्जयिष्यथ / लञ्जिष्यथ
उत्तम
लञ्जयिष्यामि / लञ्जिष्यामि
लञ्जयिष्यावः / लञ्जिष्यावः
लञ्जयिष्यामः / लञ्जिष्यामः