लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत् / अलञ्जयिष्यद् / अलञ्जिष्यत् / अलञ्जिष्यद्
अलञ्जयिष्यताम् / अलञ्जिष्यताम्
अलञ्जयिष्यन् / अलञ्जिष्यन्
मध्यम
अलञ्जयिष्यः / अलञ्जिष्यः
अलञ्जयिष्यतम् / अलञ्जिष्यतम्
अलञ्जयिष्यत / अलञ्जिष्यत
उत्तम
अलञ्जयिष्यम् / अलञ्जिष्यम्
अलञ्जयिष्याव / अलञ्जिष्याव
अलञ्जयिष्याम / अलञ्जिष्याम