लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलञ्जयिष्यत / अलञ्जिष्यत
अलञ्जयिष्येताम् / अलञ्जिष्येताम्
अलञ्जयिष्यन्त / अलञ्जिष्यन्त
मध्यम
अलञ्जयिष्यथाः / अलञ्जिष्यथाः
अलञ्जयिष्येथाम् / अलञ्जिष्येथाम्
अलञ्जयिष्यध्वम् / अलञ्जिष्यध्वम्
उत्तम
अलञ्जयिष्ये / अलञ्जिष्ये
अलञ्जयिष्यावहि / अलञ्जिष्यावहि
अलञ्जयिष्यामहि / अलञ्जिष्यामहि