लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयिता / लञ्जिता
लञ्जयितारौ / लञ्जितारौ
लञ्जयितारः / लञ्जितारः
मध्यम
लञ्जयितासि / लञ्जितासि
लञ्जयितास्थः / लञ्जितास्थः
लञ्जयितास्थ / लञ्जितास्थ
उत्तम
लञ्जयितास्मि / लञ्जितास्मि
लञ्जयितास्वः / लञ्जितास्वः
लञ्जयितास्मः / लञ्जितास्मः