लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयिता / लञ्जिता
लञ्जयितारौ / लञ्जितारौ
लञ्जयितारः / लञ्जितारः
मध्यम
लञ्जयितासे / लञ्जितासे
लञ्जयितासाथे / लञ्जितासाथे
लञ्जयिताध्वे / लञ्जिताध्वे
उत्तम
लञ्जयिताहे / लञ्जिताहे
लञ्जयितास्वहे / लञ्जितास्वहे
लञ्जयितास्महे / लञ्जितास्महे