लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अललञ्जत् / अललञ्जद् / अलञ्जीत् / अलञ्जीद्
अललञ्जताम् / अलञ्जिष्टाम्
अललञ्जन् / अलञ्जिषुः
मध्यम
अललञ्जः / अलञ्जीः
अललञ्जतम् / अलञ्जिष्टम्
अललञ्जत / अलञ्जिष्ट
उत्तम
अललञ्जम् / अलञ्जिषम्
अललञ्जाव / अलञ्जिष्व
अललञ्जाम / अलञ्जिष्म