लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अललञ्जत / अलञ्जिष्ट
अललञ्जेताम् / अलञ्जिषाताम्
अललञ्जन्त / अलञ्जिषत
मध्यम
अललञ्जथाः / अलञ्जिष्ठाः
अललञ्जेथाम् / अलञ्जिषाथाम्
अललञ्जध्वम् / अलञ्जिढ्वम्
उत्तम
अललञ्जे / अलञ्जिषि
अललञ्जावहि / अलञ्जिष्वहि
अललञ्जामहि / अलञ्जिष्महि