लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चक्रतुः / लञ्जयांचक्रतुः / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जतुः
लञ्जयाञ्चक्रुः / लञ्जयांचक्रुः / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जुः
मध्यम
लञ्जयाञ्चकर्थ / लञ्जयांचकर्थ / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिथ
लञ्जयाञ्चक्रथुः / लञ्जयांचक्रथुः / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जथुः
लञ्जयाञ्चक्र / लञ्जयांचक्र / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
उत्तम
लञ्जयाञ्चकर / लञ्जयांचकर / लञ्जयाञ्चकार / लञ्जयांचकार / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्ज
लञ्जयाञ्चकृव / लञ्जयांचकृव / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिव
लञ्जयाञ्चकृम / लञ्जयांचकृम / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिम