लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवतुः / लञ्जयांबभूवतुः / लञ्जयामासतुः / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूवुः / लञ्जयांबभूवुः / लञ्जयामासुः / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविथ / लञ्जयांबभूविथ / लञ्जयामासिथ / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवथुः / लञ्जयांबभूवथुः / लञ्जयामासथुः / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूव / लञ्जयांबभूव / लञ्जयामास / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविव / लञ्जयांबभूविव / लञ्जयामासिव / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविम / लञ्जयांबभूविम / लञ्जयामासिम / ललञ्जिमहे