लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयति / लञ्जति
लञ्जयतः / लञ्जतः
लञ्जयन्ति / लञ्जन्ति
मध्यम
लञ्जयसि / लञ्जसि
लञ्जयथः / लञ्जथः
लञ्जयथ / लञ्जथ
उत्तम
लञ्जयामि / लञ्जामि
लञ्जयावः / लञ्जावः
लञ्जयामः / लञ्जामः