लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयते / लञ्जते
लञ्जयेते / लञ्जेते
लञ्जयन्ते / लञ्जन्ते
मध्यम
लञ्जयसे / लञ्जसे
लञ्जयेथे / लञ्जेथे
लञ्जयध्वे / लञ्जध्वे
उत्तम
लञ्जये / लञ्जे
लञ्जयावहे / लञ्जावहे
लञ्जयामहे / लञ्जामहे