लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलञ्जयत् / अलञ्जयद् / अलञ्जत् / अलञ्जद्
अलञ्जयताम् / अलञ्जताम्
अलञ्जयन् / अलञ्जन्
मध्यम
अलञ्जयः / अलञ्जः
अलञ्जयतम् / अलञ्जतम्
अलञ्जयत / अलञ्जत
उत्तम
अलञ्जयम् / अलञ्जम्
अलञ्जयाव / अलञ्जाव
अलञ्जयाम / अलञ्जाम