लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलञ्जयत / अलञ्जत
अलञ्जयेताम् / अलञ्जेताम्
अलञ्जयन्त / अलञ्जन्त
मध्यम
अलञ्जयथाः / अलञ्जथाः
अलञ्जयेथाम् / अलञ्जेथाम्
अलञ्जयध्वम् / अलञ्जध्वम्
उत्तम
अलञ्जये / अलञ्जे
अलञ्जयावहि / अलञ्जावहि
अलञ्जयामहि / अलञ्जामहि