लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्ज्यात् / लञ्ज्याद्
लञ्ज्यास्ताम्
लञ्ज्यासुः
मध्यम
लञ्ज्याः
लञ्ज्यास्तम्
लञ्ज्यास्त
उत्तम
लञ्ज्यासम्
लञ्ज्यास्व
लञ्ज्यास्म