लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लञ्जयिषीष्ट / लञ्जिषीष्ट
लञ्जयिषीयास्ताम् / लञ्जिषीयास्ताम्
लञ्जयिषीरन् / लञ्जिषीरन्
मध्यम
लञ्जयिषीष्ठाः / लञ्जिषीष्ठाः
लञ्जयिषीयास्थाम् / लञ्जिषीयास्थाम्
लञ्जयिषीढ्वम् / लञ्जयिषीध्वम् / लञ्जिषीध्वम्
उत्तम
लञ्जयिषीय / लञ्जिषीय
लञ्जयिषीवहि / लञ्जिषीवहि
लञ्जयिषीमहि / लञ्जिषीमहि