लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चक्राते / लिलङ्घयिषांचक्राते / लिलङ्घयिषाम्बभूवाते / लिलङ्घयिषांबभूवाते / लिलङ्घयिषामासाते
लिलङ्घयिषाञ्चक्रिरे / लिलङ्घयिषांचक्रिरे / लिलङ्घयिषाम्बभूविरे / लिलङ्घयिषांबभूविरे / लिलङ्घयिषामासिरे
मध्यम
लिलङ्घयिषाञ्चकृषे / लिलङ्घयिषांचकृषे / लिलङ्घयिषाम्बभूविषे / लिलङ्घयिषांबभूविषे / लिलङ्घयिषामासिषे
लिलङ्घयिषाञ्चक्राथे / लिलङ्घयिषांचक्राथे / लिलङ्घयिषाम्बभूवाथे / लिलङ्घयिषांबभूवाथे / लिलङ्घयिषामासाथे
लिलङ्घयिषाञ्चकृढ्वे / लिलङ्घयिषांचकृढ्वे / लिलङ्घयिषाम्बभूविध्वे / लिलङ्घयिषांबभूविध्वे / लिलङ्घयिषाम्बभूविढ्वे / लिलङ्घयिषांबभूविढ्वे / लिलङ्घयिषामासिध्वे
उत्तम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चकृवहे / लिलङ्घयिषांचकृवहे / लिलङ्घयिषाम्बभूविवहे / लिलङ्घयिषांबभूविवहे / लिलङ्घयिषामासिवहे
लिलङ्घयिषाञ्चकृमहे / लिलङ्घयिषांचकृमहे / लिलङ्घयिषाम्बभूविमहे / लिलङ्घयिषांबभूविमहे / लिलङ्घयिषामासिमहे