लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषति
लिलङ्घयिषतः
लिलङ्घयिषन्ति
मध्यम
लिलङ्घयिषसि
लिलङ्घयिषथः
लिलङ्घयिषथ
उत्तम
लिलङ्घयिषामि
लिलङ्घयिषावः
लिलङ्घयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चक्रतुः / लिलङ्घयिषांचक्रतुः / लिलङ्घयिषाम्बभूवतुः / लिलङ्घयिषांबभूवतुः / लिलङ्घयिषामासतुः
लिलङ्घयिषाञ्चक्रुः / लिलङ्घयिषांचक्रुः / लिलङ्घयिषाम्बभूवुः / लिलङ्घयिषांबभूवुः / लिलङ्घयिषामासुः
मध्यम
लिलङ्घयिषाञ्चकर्थ / लिलङ्घयिषांचकर्थ / लिलङ्घयिषाम्बभूविथ / लिलङ्घयिषांबभूविथ / लिलङ्घयिषामासिथ
लिलङ्घयिषाञ्चक्रथुः / लिलङ्घयिषांचक्रथुः / लिलङ्घयिषाम्बभूवथुः / लिलङ्घयिषांबभूवथुः / लिलङ्घयिषामासथुः
लिलङ्घयिषाञ्चक्र / लिलङ्घयिषांचक्र / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
उत्तम
लिलङ्घयिषाञ्चकर / लिलङ्घयिषांचकर / लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चकृव / लिलङ्घयिषांचकृव / लिलङ्घयिषाम्बभूविव / लिलङ्घयिषांबभूविव / लिलङ्घयिषामासिव
लिलङ्घयिषाञ्चकृम / लिलङ्घयिषांचकृम / लिलङ्घयिषाम्बभूविम / लिलङ्घयिषांबभूविम / लिलङ्घयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिता
लिलङ्घयिषितारौ
लिलङ्घयिषितारः
मध्यम
लिलङ्घयिषितासि
लिलङ्घयिषितास्थः
लिलङ्घयिषितास्थ
उत्तम
लिलङ्घयिषितास्मि
लिलङ्घयिषितास्वः
लिलङ्घयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिष्यति
लिलङ्घयिषिष्यतः
लिलङ्घयिषिष्यन्ति
मध्यम
लिलङ्घयिषिष्यसि
लिलङ्घयिषिष्यथः
लिलङ्घयिषिष्यथ
उत्तम
लिलङ्घयिषिष्यामि
लिलङ्घयिषिष्यावः
लिलङ्घयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषतात् / लिलङ्घयिषताद् / लिलङ्घयिषतु
लिलङ्घयिषताम्
लिलङ्घयिषन्तु
मध्यम
लिलङ्घयिषतात् / लिलङ्घयिषताद् / लिलङ्घयिष
लिलङ्घयिषतम्
लिलङ्घयिषत
उत्तम
लिलङ्घयिषाणि
लिलङ्घयिषाव
लिलङ्घयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषत् / अलिलङ्घयिषद्
अलिलङ्घयिषताम्
अलिलङ्घयिषन्
मध्यम
अलिलङ्घयिषः
अलिलङ्घयिषतम्
अलिलङ्घयिषत
उत्तम
अलिलङ्घयिषम्
अलिलङ्घयिषाव
अलिलङ्घयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषेत् / लिलङ्घयिषेद्
लिलङ्घयिषेताम्
लिलङ्घयिषेयुः
मध्यम
लिलङ्घयिषेः
लिलङ्घयिषेतम्
लिलङ्घयिषेत
उत्तम
लिलङ्घयिषेयम्
लिलङ्घयिषेव
लिलङ्घयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिष्यात् / लिलङ्घयिष्याद्
लिलङ्घयिष्यास्ताम्
लिलङ्घयिष्यासुः
मध्यम
लिलङ्घयिष्याः
लिलङ्घयिष्यास्तम्
लिलङ्घयिष्यास्त
उत्तम
लिलङ्घयिष्यासम्
लिलङ्घयिष्यास्व
लिलङ्घयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषीत् / अलिलङ्घयिषीद्
अलिलङ्घयिषिष्टाम्
अलिलङ्घयिषिषुः
मध्यम
अलिलङ्घयिषीः
अलिलङ्घयिषिष्टम्
अलिलङ्घयिषिष्ट
उत्तम
अलिलङ्घयिषिषम्
अलिलङ्घयिषिष्व
अलिलङ्घयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्यत् / अलिलङ्घयिषिष्यद्
अलिलङ्घयिषिष्यताम्
अलिलङ्घयिषिष्यन्
मध्यम
अलिलङ्घयिषिष्यः
अलिलङ्घयिषिष्यतम्
अलिलङ्घयिषिष्यत
उत्तम
अलिलङ्घयिषिष्यम्
अलिलङ्घयिषिष्याव
अलिलङ्घयिषिष्याम