लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषते
लिलङ्घयिषेते
लिलङ्घयिषन्ते
मध्यम
लिलङ्घयिषसे
लिलङ्घयिषेथे
लिलङ्घयिषध्वे
उत्तम
लिलङ्घयिषे
लिलङ्घयिषावहे
लिलङ्घयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चक्राते / लिलङ्घयिषांचक्राते / लिलङ्घयिषाम्बभूवतुः / लिलङ्घयिषांबभूवतुः / लिलङ्घयिषामासतुः
लिलङ्घयिषाञ्चक्रिरे / लिलङ्घयिषांचक्रिरे / लिलङ्घयिषाम्बभूवुः / लिलङ्घयिषांबभूवुः / लिलङ्घयिषामासुः
मध्यम
लिलङ्घयिषाञ्चकृषे / लिलङ्घयिषांचकृषे / लिलङ्घयिषाम्बभूविथ / लिलङ्घयिषांबभूविथ / लिलङ्घयिषामासिथ
लिलङ्घयिषाञ्चक्राथे / लिलङ्घयिषांचक्राथे / लिलङ्घयिषाम्बभूवथुः / लिलङ्घयिषांबभूवथुः / लिलङ्घयिषामासथुः
लिलङ्घयिषाञ्चकृढ्वे / लिलङ्घयिषांचकृढ्वे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
उत्तम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चकृवहे / लिलङ्घयिषांचकृवहे / लिलङ्घयिषाम्बभूविव / लिलङ्घयिषांबभूविव / लिलङ्घयिषामासिव
लिलङ्घयिषाञ्चकृमहे / लिलङ्घयिषांचकृमहे / लिलङ्घयिषाम्बभूविम / लिलङ्घयिषांबभूविम / लिलङ्घयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिता
लिलङ्घयिषितारौ
लिलङ्घयिषितारः
मध्यम
लिलङ्घयिषितासे
लिलङ्घयिषितासाथे
लिलङ्घयिषिताध्वे
उत्तम
लिलङ्घयिषिताहे
लिलङ्घयिषितास्वहे
लिलङ्घयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिष्यते
लिलङ्घयिषिष्येते
लिलङ्घयिषिष्यन्ते
मध्यम
लिलङ्घयिषिष्यसे
लिलङ्घयिषिष्येथे
लिलङ्घयिषिष्यध्वे
उत्तम
लिलङ्घयिषिष्ये
लिलङ्घयिषिष्यावहे
लिलङ्घयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषताम्
लिलङ्घयिषेताम्
लिलङ्घयिषन्ताम्
मध्यम
लिलङ्घयिषस्व
लिलङ्घयिषेथाम्
लिलङ्घयिषध्वम्
उत्तम
लिलङ्घयिषै
लिलङ्घयिषावहै
लिलङ्घयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषत
अलिलङ्घयिषेताम्
अलिलङ्घयिषन्त
मध्यम
अलिलङ्घयिषथाः
अलिलङ्घयिषेथाम्
अलिलङ्घयिषध्वम्
उत्तम
अलिलङ्घयिषे
अलिलङ्घयिषावहि
अलिलङ्घयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषेत
लिलङ्घयिषेयाताम्
लिलङ्घयिषेरन्
मध्यम
लिलङ्घयिषेथाः
लिलङ्घयिषेयाथाम्
लिलङ्घयिषेध्वम्
उत्तम
लिलङ्घयिषेय
लिलङ्घयिषेवहि
लिलङ्घयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिषीष्ट
लिलङ्घयिषिषीयास्ताम्
लिलङ्घयिषिषीरन्
मध्यम
लिलङ्घयिषिषीष्ठाः
लिलङ्घयिषिषीयास्थाम्
लिलङ्घयिषिषीध्वम्
उत्तम
लिलङ्घयिषिषीय
लिलङ्घयिषिषीवहि
लिलङ्घयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्ट
अलिलङ्घयिषिषाताम्
अलिलङ्घयिषिषत
मध्यम
अलिलङ्घयिषिष्ठाः
अलिलङ्घयिषिषाथाम्
अलिलङ्घयिषिढ्वम्
उत्तम
अलिलङ्घयिषिषि
अलिलङ्घयिषिष्वहि
अलिलङ्घयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्यत
अलिलङ्घयिषिष्येताम्
अलिलङ्घयिषिष्यन्त
मध्यम
अलिलङ्घयिषिष्यथाः
अलिलङ्घयिषिष्येथाम्
अलिलङ्घयिषिष्यध्वम्
उत्तम
अलिलङ्घयिषिष्ये
अलिलङ्घयिषिष्यावहि
अलिलङ्घयिषिष्यामहि