लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषेत
लिलङ्घयिषेयाताम्
लिलङ्घयिषेरन्
मध्यम
लिलङ्घयिषेथाः
लिलङ्घयिषेयाथाम्
लिलङ्घयिषेध्वम्
उत्तम
लिलङ्घयिषेय
लिलङ्घयिषेवहि
लिलङ्घयिषेमहि