लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषतात् / लिलङ्घयिषताद् / लिलङ्घयिषतु
लिलङ्घयिषताम्
लिलङ्घयिषन्तु
मध्यम
लिलङ्घयिषतात् / लिलङ्घयिषताद् / लिलङ्घयिष
लिलङ्घयिषतम्
लिलङ्घयिषत
उत्तम
लिलङ्घयिषाणि
लिलङ्घयिषाव
लिलङ्घयिषाम