लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषताम्
लिलङ्घयिषेताम्
लिलङ्घयिषन्ताम्
मध्यम
लिलङ्घयिषस्व
लिलङ्घयिषेथाम्
लिलङ्घयिषध्वम्
उत्तम
लिलङ्घयिषै
लिलङ्घयिषावहै
लिलङ्घयिषामहै