लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिष्यति
लिलङ्घयिषिष्यतः
लिलङ्घयिषिष्यन्ति
मध्यम
लिलङ्घयिषिष्यसि
लिलङ्घयिषिष्यथः
लिलङ्घयिषिष्यथ
उत्तम
लिलङ्घयिषिष्यामि
लिलङ्घयिषिष्यावः
लिलङ्घयिषिष्यामः