लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिष्यते
लिलङ्घयिषिष्येते
लिलङ्घयिषिष्यन्ते
मध्यम
लिलङ्घयिषिष्यसे
लिलङ्घयिषिष्येथे
लिलङ्घयिषिष्यध्वे
उत्तम
लिलङ्घयिषिष्ये
लिलङ्घयिषिष्यावहे
लिलङ्घयिषिष्यामहे