लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्यत् / अलिलङ्घयिषिष्यद्
अलिलङ्घयिषिष्यताम्
अलिलङ्घयिषिष्यन्
मध्यम
अलिलङ्घयिषिष्यः
अलिलङ्घयिषिष्यतम्
अलिलङ्घयिषिष्यत
उत्तम
अलिलङ्घयिषिष्यम्
अलिलङ्घयिषिष्याव
अलिलङ्घयिषिष्याम