लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिता
लिलङ्घयिषितारौ
लिलङ्घयिषितारः
मध्यम
लिलङ्घयिषितासि
लिलङ्घयिषितास्थः
लिलङ्घयिषितास्थ
उत्तम
लिलङ्घयिषितास्मि
लिलङ्घयिषितास्वः
लिलङ्घयिषितास्मः