लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चक्रतुः / लिलङ्घयिषांचक्रतुः / लिलङ्घयिषाम्बभूवतुः / लिलङ्घयिषांबभूवतुः / लिलङ्घयिषामासतुः
लिलङ्घयिषाञ्चक्रुः / लिलङ्घयिषांचक्रुः / लिलङ्घयिषाम्बभूवुः / लिलङ्घयिषांबभूवुः / लिलङ्घयिषामासुः
मध्यम
लिलङ्घयिषाञ्चकर्थ / लिलङ्घयिषांचकर्थ / लिलङ्घयिषाम्बभूविथ / लिलङ्घयिषांबभूविथ / लिलङ्घयिषामासिथ
लिलङ्घयिषाञ्चक्रथुः / लिलङ्घयिषांचक्रथुः / लिलङ्घयिषाम्बभूवथुः / लिलङ्घयिषांबभूवथुः / लिलङ्घयिषामासथुः
लिलङ्घयिषाञ्चक्र / लिलङ्घयिषांचक्र / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
उत्तम
लिलङ्घयिषाञ्चकर / लिलङ्घयिषांचकर / लिलङ्घयिषाञ्चकार / लिलङ्घयिषांचकार / लिलङ्घयिषाम्बभूव / लिलङ्घयिषांबभूव / लिलङ्घयिषामास
लिलङ्घयिषाञ्चकृव / लिलङ्घयिषांचकृव / लिलङ्घयिषाम्बभूविव / लिलङ्घयिषांबभूविव / लिलङ्घयिषामासिव
लिलङ्घयिषाञ्चकृम / लिलङ्घयिषांचकृम / लिलङ्घयिषाम्बभूविम / लिलङ्घयिषांबभूविम / लिलङ्घयिषामासिम