लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषति
लिलङ्घयिषतः
लिलङ्घयिषन्ति
मध्यम
लिलङ्घयिषसि
लिलङ्घयिषथः
लिलङ्घयिषथ
उत्तम
लिलङ्घयिषामि
लिलङ्घयिषावः
लिलङ्घयिषामः