लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषत् / अलिलङ्घयिषद्
अलिलङ्घयिषताम्
अलिलङ्घयिषन्
मध्यम
अलिलङ्घयिषः
अलिलङ्घयिषतम्
अलिलङ्घयिषत
उत्तम
अलिलङ्घयिषम्
अलिलङ्घयिषाव
अलिलङ्घयिषाम