लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिष्यात् / लिलङ्घयिष्याद्
लिलङ्घयिष्यास्ताम्
लिलङ्घयिष्यासुः
मध्यम
लिलङ्घयिष्याः
लिलङ्घयिष्यास्तम्
लिलङ्घयिष्यास्त
उत्तम
लिलङ्घयिष्यासम्
लिलङ्घयिष्यास्व
लिलङ्घयिष्यास्म