लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिषीष्ट
लिलङ्घयिषिषीयास्ताम्
लिलङ्घयिषिषीरन्
मध्यम
लिलङ्घयिषिषीष्ठाः
लिलङ्घयिषिषीयास्थाम्
लिलङ्घयिषिषीध्वम्
उत्तम
लिलङ्घयिषिषीय
लिलङ्घयिषिषीवहि
लिलङ्घयिषिषीमहि