लङ्घ् + सन् धातुरूपाणि

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषते
लिलङ्घिषेते
लिलङ्घिषन्ते
मध्यम
लिलङ्घिषसे
लिलङ्घिषेथे
लिलङ्घिषध्वे
उत्तम
लिलङ्घिषे
लिलङ्घिषावहे
लिलङ्घिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवतुः / लिलङ्घिषांबभूवतुः / लिलङ्घिषामासतुः
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूवुः / लिलङ्घिषांबभूवुः / लिलङ्घिषामासुः
मध्यम
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविथ / लिलङ्घिषांबभूविथ / लिलङ्घिषामासिथ
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवथुः / लिलङ्घिषांबभूवथुः / लिलङ्घिषामासथुः
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
उत्तम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविव / लिलङ्घिषांबभूविव / लिलङ्घिषामासिव
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविम / लिलङ्घिषांबभूविम / लिलङ्घिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिता
लिलङ्घिषितारौ
लिलङ्घिषितारः
मध्यम
लिलङ्घिषितासे
लिलङ्घिषितासाथे
लिलङ्घिषिताध्वे
उत्तम
लिलङ्घिषिताहे
लिलङ्घिषितास्वहे
लिलङ्घिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिष्यते
लिलङ्घिषिष्येते
लिलङ्घिषिष्यन्ते
मध्यम
लिलङ्घिषिष्यसे
लिलङ्घिषिष्येथे
लिलङ्घिषिष्यध्वे
उत्तम
लिलङ्घिषिष्ये
लिलङ्घिषिष्यावहे
लिलङ्घिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषताम्
लिलङ्घिषेताम्
लिलङ्घिषन्ताम्
मध्यम
लिलङ्घिषस्व
लिलङ्घिषेथाम्
लिलङ्घिषध्वम्
उत्तम
लिलङ्घिषै
लिलङ्घिषावहै
लिलङ्घिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषत
अलिलङ्घिषेताम्
अलिलङ्घिषन्त
मध्यम
अलिलङ्घिषथाः
अलिलङ्घिषेथाम्
अलिलङ्घिषध्वम्
उत्तम
अलिलङ्घिषे
अलिलङ्घिषावहि
अलिलङ्घिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषेत
लिलङ्घिषेयाताम्
लिलङ्घिषेरन्
मध्यम
लिलङ्घिषेथाः
लिलङ्घिषेयाथाम्
लिलङ्घिषेध्वम्
उत्तम
लिलङ्घिषेय
लिलङ्घिषेवहि
लिलङ्घिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिषीष्ट
लिलङ्घिषिषीयास्ताम्
लिलङ्घिषिषीरन्
मध्यम
लिलङ्घिषिषीष्ठाः
लिलङ्घिषिषीयास्थाम्
लिलङ्घिषिषीध्वम्
उत्तम
लिलङ्घिषिषीय
लिलङ्घिषिषीवहि
लिलङ्घिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषिष्ट
अलिलङ्घिषिषाताम्
अलिलङ्घिषिषत
मध्यम
अलिलङ्घिषिष्ठाः
अलिलङ्घिषिषाथाम्
अलिलङ्घिषिढ्वम्
उत्तम
अलिलङ्घिषिषि
अलिलङ्घिषिष्वहि
अलिलङ्घिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषिष्यत
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्यन्त
मध्यम
अलिलङ्घिषिष्यथाः
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्यध्वम्
उत्तम
अलिलङ्घिषिष्ये
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यामहि